वांछित मन्त्र चुनें
आर्चिक को चुनें

सु꣣ता꣢सो꣣ म꣡धु꣢मत्तमाः꣣ सो꣢मा꣣ इ꣡न्द्रा꣢य म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तो अक्षरं दे꣣वा꣡न्ग꣢च्छन्तु वो꣣ म꣡दाः꣢ ॥८७२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः ॥८७२॥

मन्त्र उच्चारण
पद पाठ

सु꣣ता꣡सः꣢ । म꣡धु꣢꣯मत्तमाः । सो꣡माः꣢꣯ । इ꣡न्द्रा꣢꣯य । म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तः । अ꣣क्षरन् । देवा꣣न् । ग꣡च्छ꣢꣯न्तु । वः । म꣡दाः꣢꣯ ॥८७२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 872 | (कौथोम) 2 » 2 » 15 » 1 | (रानायाणीय) 4 » 5 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में ५४७ क्रमाङ्क पर परमानन्द-रस के विषय में व्याख्या हो चुकी है। यहाँ ज्ञानरस का विषय वर्णित है।

पदार्थान्वयभाषाः -

(मधुमत्तमाः) अतिशय मधुर, (मन्दिनः) आनन्दजनक (सोमाः) ज्ञान-रस (इन्द्राय) शिष्य के जीवात्मा के लिए (सुतासः) आचार्य द्वारा अभिषुत किये गये हैं। (पवित्रवन्तः) पवित्र मन से सम्बद्ध वे (अक्षरन्) आत्मा में क्षरित हो रहे हैं। हे शिष्यो ! (वः मदाः) तुम्हें आनन्दित करनेवाले वे ज्ञान-रस (देवान्) दिव्य गुणोंवाले दूसरे लोगों को भी (गच्छन्तु) प्राप्त हों ॥१॥

भावार्थभाषाः -

सुयोग्य गुरुओं से मधुर पद्धति द्वारा पढ़ाये गये शिष्य ज्ञानी स्नातक होकर, बाहर जाकर अन्य जनों को भी विद्यादान करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५४७ क्रमाङ्के परमानन्दरसविषये व्याख्याता। अत्र ज्ञानरसविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(मधुमत्तमाः) अतिशयेन मधुराः, (मन्दिनः) आनन्दजनकाः (सोमाः) ज्ञानरसाः (इन्द्राय) शिष्यस्य जीवात्मने (सुतासः) आचार्येण अभिषुताः सन्ति। (पवित्रवन्तः) पवित्रेण मनसा सम्बद्धाः ते (अक्षरन्) आत्मनि क्षरन्ति। हे शिष्याः ! (वः मदाः) युष्माकं मदकराः ते ज्ञानरसाः (देवान्) दिव्यगुणयुक्तान् अन्यान् जनान् अपि (गच्छन्तु) प्राप्नुवन्तु ॥१॥

भावार्थभाषाः -

सुयोग्यैर्गुरुभिर्मधुरपद्धत्या पाठिताः शिष्या ज्ञानवन्तः स्नातका भूत्वा बहिर्गत्वाऽन्येभ्यो जनेभ्यो विद्यादानं कुर्युः ॥१॥

टिप्पणी: २. ऋ० ९।१०१।४, साम० ५४७, अथ० २०।१३७।४।